Declension table of ?raṅghayiṣyat

Deva

NeuterSingularDualPlural
Nominativeraṅghayiṣyat raṅghayiṣyantī raṅghayiṣyatī raṅghayiṣyanti
Vocativeraṅghayiṣyat raṅghayiṣyantī raṅghayiṣyatī raṅghayiṣyanti
Accusativeraṅghayiṣyat raṅghayiṣyantī raṅghayiṣyatī raṅghayiṣyanti
Instrumentalraṅghayiṣyatā raṅghayiṣyadbhyām raṅghayiṣyadbhiḥ
Dativeraṅghayiṣyate raṅghayiṣyadbhyām raṅghayiṣyadbhyaḥ
Ablativeraṅghayiṣyataḥ raṅghayiṣyadbhyām raṅghayiṣyadbhyaḥ
Genitiveraṅghayiṣyataḥ raṅghayiṣyatoḥ raṅghayiṣyatām
Locativeraṅghayiṣyati raṅghayiṣyatoḥ raṅghayiṣyatsu

Adverb -raṅghayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria