Declension table of ?raṅghayantī

Deva

FeminineSingularDualPlural
Nominativeraṅghayantī raṅghayantyau raṅghayantyaḥ
Vocativeraṅghayanti raṅghayantyau raṅghayantyaḥ
Accusativeraṅghayantīm raṅghayantyau raṅghayantīḥ
Instrumentalraṅghayantyā raṅghayantībhyām raṅghayantībhiḥ
Dativeraṅghayantyai raṅghayantībhyām raṅghayantībhyaḥ
Ablativeraṅghayantyāḥ raṅghayantībhyām raṅghayantībhyaḥ
Genitiveraṅghayantyāḥ raṅghayantyoḥ raṅghayantīnām
Locativeraṅghayantyām raṅghayantyoḥ raṅghayantīṣu

Compound raṅghayanti - raṅghayantī -

Adverb -raṅghayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria