Declension table of ?raṅghitavatī

Deva

FeminineSingularDualPlural
Nominativeraṅghitavatī raṅghitavatyau raṅghitavatyaḥ
Vocativeraṅghitavati raṅghitavatyau raṅghitavatyaḥ
Accusativeraṅghitavatīm raṅghitavatyau raṅghitavatīḥ
Instrumentalraṅghitavatyā raṅghitavatībhyām raṅghitavatībhiḥ
Dativeraṅghitavatyai raṅghitavatībhyām raṅghitavatībhyaḥ
Ablativeraṅghitavatyāḥ raṅghitavatībhyām raṅghitavatībhyaḥ
Genitiveraṅghitavatyāḥ raṅghitavatyoḥ raṅghitavatīnām
Locativeraṅghitavatyām raṅghitavatyoḥ raṅghitavatīṣu

Compound raṅghitavati - raṅghitavatī -

Adverb -raṅghitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria