Declension table of ?raṅghayiṣyat

Deva

MasculineSingularDualPlural
Nominativeraṅghayiṣyan raṅghayiṣyantau raṅghayiṣyantaḥ
Vocativeraṅghayiṣyan raṅghayiṣyantau raṅghayiṣyantaḥ
Accusativeraṅghayiṣyantam raṅghayiṣyantau raṅghayiṣyataḥ
Instrumentalraṅghayiṣyatā raṅghayiṣyadbhyām raṅghayiṣyadbhiḥ
Dativeraṅghayiṣyate raṅghayiṣyadbhyām raṅghayiṣyadbhyaḥ
Ablativeraṅghayiṣyataḥ raṅghayiṣyadbhyām raṅghayiṣyadbhyaḥ
Genitiveraṅghayiṣyataḥ raṅghayiṣyatoḥ raṅghayiṣyatām
Locativeraṅghayiṣyati raṅghayiṣyatoḥ raṅghayiṣyatsu

Compound raṅghayiṣyat -

Adverb -raṅghayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria