Declension table of ?raṅghya

Deva

NeuterSingularDualPlural
Nominativeraṅghyam raṅghye raṅghyāṇi
Vocativeraṅghya raṅghye raṅghyāṇi
Accusativeraṅghyam raṅghye raṅghyāṇi
Instrumentalraṅghyeṇa raṅghyābhyām raṅghyaiḥ
Dativeraṅghyāya raṅghyābhyām raṅghyebhyaḥ
Ablativeraṅghyāt raṅghyābhyām raṅghyebhyaḥ
Genitiveraṅghyasya raṅghyayoḥ raṅghyāṇām
Locativeraṅghye raṅghyayoḥ raṅghyeṣu

Compound raṅghya -

Adverb -raṅghyam -raṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria