Declension table of ?raṅghayamāṇa

Deva

MasculineSingularDualPlural
Nominativeraṅghayamāṇaḥ raṅghayamāṇau raṅghayamāṇāḥ
Vocativeraṅghayamāṇa raṅghayamāṇau raṅghayamāṇāḥ
Accusativeraṅghayamāṇam raṅghayamāṇau raṅghayamāṇān
Instrumentalraṅghayamāṇena raṅghayamāṇābhyām raṅghayamāṇaiḥ raṅghayamāṇebhiḥ
Dativeraṅghayamāṇāya raṅghayamāṇābhyām raṅghayamāṇebhyaḥ
Ablativeraṅghayamāṇāt raṅghayamāṇābhyām raṅghayamāṇebhyaḥ
Genitiveraṅghayamāṇasya raṅghayamāṇayoḥ raṅghayamāṇānām
Locativeraṅghayamāṇe raṅghayamāṇayoḥ raṅghayamāṇeṣu

Compound raṅghayamāṇa -

Adverb -raṅghayamāṇam -raṅghayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria