Declension table of ?raṅghita

Deva

MasculineSingularDualPlural
Nominativeraṅghitaḥ raṅghitau raṅghitāḥ
Vocativeraṅghita raṅghitau raṅghitāḥ
Accusativeraṅghitam raṅghitau raṅghitān
Instrumentalraṅghitena raṅghitābhyām raṅghitaiḥ raṅghitebhiḥ
Dativeraṅghitāya raṅghitābhyām raṅghitebhyaḥ
Ablativeraṅghitāt raṅghitābhyām raṅghitebhyaḥ
Genitiveraṅghitasya raṅghitayoḥ raṅghitānām
Locativeraṅghite raṅghitayoḥ raṅghiteṣu

Compound raṅghita -

Adverb -raṅghitam -raṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria