Declension table of ?raṅghayat

Deva

MasculineSingularDualPlural
Nominativeraṅghayan raṅghayantau raṅghayantaḥ
Vocativeraṅghayan raṅghayantau raṅghayantaḥ
Accusativeraṅghayantam raṅghayantau raṅghayataḥ
Instrumentalraṅghayatā raṅghayadbhyām raṅghayadbhiḥ
Dativeraṅghayate raṅghayadbhyām raṅghayadbhyaḥ
Ablativeraṅghayataḥ raṅghayadbhyām raṅghayadbhyaḥ
Genitiveraṅghayataḥ raṅghayatoḥ raṅghayatām
Locativeraṅghayati raṅghayatoḥ raṅghayatsu

Compound raṅghayat -

Adverb -raṅghayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria