Declension table of ?raṅghitavat

Deva

NeuterSingularDualPlural
Nominativeraṅghitavat raṅghitavantī raṅghitavatī raṅghitavanti
Vocativeraṅghitavat raṅghitavantī raṅghitavatī raṅghitavanti
Accusativeraṅghitavat raṅghitavantī raṅghitavatī raṅghitavanti
Instrumentalraṅghitavatā raṅghitavadbhyām raṅghitavadbhiḥ
Dativeraṅghitavate raṅghitavadbhyām raṅghitavadbhyaḥ
Ablativeraṅghitavataḥ raṅghitavadbhyām raṅghitavadbhyaḥ
Genitiveraṅghitavataḥ raṅghitavatoḥ raṅghitavatām
Locativeraṅghitavati raṅghitavatoḥ raṅghitavatsu

Adverb -raṅghitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria