तिङन्तावली ?रङ्घ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरङ्घयति रङ्घयतः रङ्घयन्ति
मध्यमरङ्घयसि रङ्घयथः रङ्घयथ
उत्तमरङ्घयामि रङ्घयावः रङ्घयामः


आत्मनेपदेएकद्विबहु
प्रथमरङ्घयते रङ्घयेते रङ्घयन्ते
मध्यमरङ्घयसे रङ्घयेथे रङ्घयध्वे
उत्तमरङ्घये रङ्घयावहे रङ्घयामहे


कर्मणिएकद्विबहु
प्रथमरङ्घ्यते रङ्घ्येते रङ्घ्यन्ते
मध्यमरङ्घ्यसे रङ्घ्येथे रङ्घ्यध्वे
उत्तमरङ्घ्ये रङ्घ्यावहे रङ्घ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरङ्घयत् अरङ्घयताम् अरङ्घयन्
मध्यमअरङ्घयः अरङ्घयतम् अरङ्घयत
उत्तमअरङ्घयम् अरङ्घयाव अरङ्घयाम


आत्मनेपदेएकद्विबहु
प्रथमअरङ्घयत अरङ्घयेताम् अरङ्घयन्त
मध्यमअरङ्घयथाः अरङ्घयेथाम् अरङ्घयध्वम्
उत्तमअरङ्घये अरङ्घयावहि अरङ्घयामहि


कर्मणिएकद्विबहु
प्रथमअरङ्घ्यत अरङ्घ्येताम् अरङ्घ्यन्त
मध्यमअरङ्घ्यथाः अरङ्घ्येथाम् अरङ्घ्यध्वम्
उत्तमअरङ्घ्ये अरङ्घ्यावहि अरङ्घ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरङ्घयेत् रङ्घयेताम् रङ्घयेयुः
मध्यमरङ्घयेः रङ्घयेतम् रङ्घयेत
उत्तमरङ्घयेयम् रङ्घयेव रङ्घयेम


आत्मनेपदेएकद्विबहु
प्रथमरङ्घयेत रङ्घयेयाताम् रङ्घयेरन्
मध्यमरङ्घयेथाः रङ्घयेयाथाम् रङ्घयेध्वम्
उत्तमरङ्घयेय रङ्घयेवहि रङ्घयेमहि


कर्मणिएकद्विबहु
प्रथमरङ्घ्येत रङ्घ्येयाताम् रङ्घ्येरन्
मध्यमरङ्घ्येथाः रङ्घ्येयाथाम् रङ्घ्येध्वम्
उत्तमरङ्घ्येय रङ्घ्येवहि रङ्घ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरङ्घयतु रङ्घयताम् रङ्घयन्तु
मध्यमरङ्घय रङ्घयतम् रङ्घयत
उत्तमरङ्घयाणि रङ्घयाव रङ्घयाम


आत्मनेपदेएकद्विबहु
प्रथमरङ्घयताम् रङ्घयेताम् रङ्घयन्ताम्
मध्यमरङ्घयस्व रङ्घयेथाम् रङ्घयध्वम्
उत्तमरङ्घयै रङ्घयावहै रङ्घयामहै


कर्मणिएकद्विबहु
प्रथमरङ्घ्यताम् रङ्घ्येताम् रङ्घ्यन्ताम्
मध्यमरङ्घ्यस्व रङ्घ्येथाम् रङ्घ्यध्वम्
उत्तमरङ्घ्यै रङ्घ्यावहै रङ्घ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरङ्घयिष्यति रङ्घयिष्यतः रङ्घयिष्यन्ति
मध्यमरङ्घयिष्यसि रङ्घयिष्यथः रङ्घयिष्यथ
उत्तमरङ्घयिष्यामि रङ्घयिष्यावः रङ्घयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरङ्घयिष्यते रङ्घयिष्येते रङ्घयिष्यन्ते
मध्यमरङ्घयिष्यसे रङ्घयिष्येथे रङ्घयिष्यध्वे
उत्तमरङ्घयिष्ये रङ्घयिष्यावहे रङ्घयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरङ्घयिता रङ्घयितारौ रङ्घयितारः
मध्यमरङ्घयितासि रङ्घयितास्थः रङ्घयितास्थ
उत्तमरङ्घयितास्मि रङ्घयितास्वः रङ्घयितास्मः

कृदन्त

क्त
रङ्घित m. n. रङ्घिता f.

क्तवतु
रङ्घितवत् m. n. रङ्घितवती f.

शतृ
रङ्घयत् m. n. रङ्घयन्ती f.

शानच्
रङ्घयमाण m. n. रङ्घयमाणा f.

शानच् कर्मणि
रङ्घ्यमाण m. n. रङ्घ्यमाणा f.

लुडादेश पर
रङ्घयिष्यत् m. n. रङ्घयिष्यन्ती f.

लुडादेश आत्म
रङ्घयिष्यमाण m. n. रङ्घयिष्यमाणा f.

तव्य
रङ्घयितव्य m. n. रङ्घयितव्या f.

यत्
रङ्घ्य m. n. रङ्घ्या f.

अनीयर्
रङ्घणीय m. n. रङ्घणीया f.

अव्यय

तुमुन्
रङ्घयितुम्

क्त्वा
रङ्घयित्वा

ल्यप्
॰रङ्घ्य

लिट्
रङ्घयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria