Declension table of ?raṅghya

Deva

MasculineSingularDualPlural
Nominativeraṅghyaḥ raṅghyau raṅghyāḥ
Vocativeraṅghya raṅghyau raṅghyāḥ
Accusativeraṅghyam raṅghyau raṅghyān
Instrumentalraṅghyeṇa raṅghyābhyām raṅghyaiḥ raṅghyebhiḥ
Dativeraṅghyāya raṅghyābhyām raṅghyebhyaḥ
Ablativeraṅghyāt raṅghyābhyām raṅghyebhyaḥ
Genitiveraṅghyasya raṅghyayoḥ raṅghyāṇām
Locativeraṅghye raṅghyayoḥ raṅghyeṣu

Compound raṅghya -

Adverb -raṅghyam -raṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria