Declension table of ?raṅghaṇīya

Deva

MasculineSingularDualPlural
Nominativeraṅghaṇīyaḥ raṅghaṇīyau raṅghaṇīyāḥ
Vocativeraṅghaṇīya raṅghaṇīyau raṅghaṇīyāḥ
Accusativeraṅghaṇīyam raṅghaṇīyau raṅghaṇīyān
Instrumentalraṅghaṇīyena raṅghaṇīyābhyām raṅghaṇīyaiḥ raṅghaṇīyebhiḥ
Dativeraṅghaṇīyāya raṅghaṇīyābhyām raṅghaṇīyebhyaḥ
Ablativeraṅghaṇīyāt raṅghaṇīyābhyām raṅghaṇīyebhyaḥ
Genitiveraṅghaṇīyasya raṅghaṇīyayoḥ raṅghaṇīyānām
Locativeraṅghaṇīye raṅghaṇīyayoḥ raṅghaṇīyeṣu

Compound raṅghaṇīya -

Adverb -raṅghaṇīyam -raṅghaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria