Conjugation tables of ?śvaṅk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvaṅkāmi śvaṅkāvaḥ śvaṅkāmaḥ
Secondśvaṅkasi śvaṅkathaḥ śvaṅkatha
Thirdśvaṅkati śvaṅkataḥ śvaṅkanti


MiddleSingularDualPlural
Firstśvaṅke śvaṅkāvahe śvaṅkāmahe
Secondśvaṅkase śvaṅkethe śvaṅkadhve
Thirdśvaṅkate śvaṅkete śvaṅkante


PassiveSingularDualPlural
Firstśvaṅkye śvaṅkyāvahe śvaṅkyāmahe
Secondśvaṅkyase śvaṅkyethe śvaṅkyadhve
Thirdśvaṅkyate śvaṅkyete śvaṅkyante


Imperfect

ActiveSingularDualPlural
Firstaśvaṅkam aśvaṅkāva aśvaṅkāma
Secondaśvaṅkaḥ aśvaṅkatam aśvaṅkata
Thirdaśvaṅkat aśvaṅkatām aśvaṅkan


MiddleSingularDualPlural
Firstaśvaṅke aśvaṅkāvahi aśvaṅkāmahi
Secondaśvaṅkathāḥ aśvaṅkethām aśvaṅkadhvam
Thirdaśvaṅkata aśvaṅketām aśvaṅkanta


PassiveSingularDualPlural
Firstaśvaṅkye aśvaṅkyāvahi aśvaṅkyāmahi
Secondaśvaṅkyathāḥ aśvaṅkyethām aśvaṅkyadhvam
Thirdaśvaṅkyata aśvaṅkyetām aśvaṅkyanta


Optative

ActiveSingularDualPlural
Firstśvaṅkeyam śvaṅkeva śvaṅkema
Secondśvaṅkeḥ śvaṅketam śvaṅketa
Thirdśvaṅket śvaṅketām śvaṅkeyuḥ


MiddleSingularDualPlural
Firstśvaṅkeya śvaṅkevahi śvaṅkemahi
Secondśvaṅkethāḥ śvaṅkeyāthām śvaṅkedhvam
Thirdśvaṅketa śvaṅkeyātām śvaṅkeran


PassiveSingularDualPlural
Firstśvaṅkyeya śvaṅkyevahi śvaṅkyemahi
Secondśvaṅkyethāḥ śvaṅkyeyāthām śvaṅkyedhvam
Thirdśvaṅkyeta śvaṅkyeyātām śvaṅkyeran


Imperative

ActiveSingularDualPlural
Firstśvaṅkāni śvaṅkāva śvaṅkāma
Secondśvaṅka śvaṅkatam śvaṅkata
Thirdśvaṅkatu śvaṅkatām śvaṅkantu


MiddleSingularDualPlural
Firstśvaṅkai śvaṅkāvahai śvaṅkāmahai
Secondśvaṅkasva śvaṅkethām śvaṅkadhvam
Thirdśvaṅkatām śvaṅketām śvaṅkantām


PassiveSingularDualPlural
Firstśvaṅkyai śvaṅkyāvahai śvaṅkyāmahai
Secondśvaṅkyasva śvaṅkyethām śvaṅkyadhvam
Thirdśvaṅkyatām śvaṅkyetām śvaṅkyantām


Future

ActiveSingularDualPlural
Firstśvaṅkiṣyāmi śvaṅkiṣyāvaḥ śvaṅkiṣyāmaḥ
Secondśvaṅkiṣyasi śvaṅkiṣyathaḥ śvaṅkiṣyatha
Thirdśvaṅkiṣyati śvaṅkiṣyataḥ śvaṅkiṣyanti


MiddleSingularDualPlural
Firstśvaṅkiṣye śvaṅkiṣyāvahe śvaṅkiṣyāmahe
Secondśvaṅkiṣyase śvaṅkiṣyethe śvaṅkiṣyadhve
Thirdśvaṅkiṣyate śvaṅkiṣyete śvaṅkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvaṅkitāsmi śvaṅkitāsvaḥ śvaṅkitāsmaḥ
Secondśvaṅkitāsi śvaṅkitāsthaḥ śvaṅkitāstha
Thirdśvaṅkitā śvaṅkitārau śvaṅkitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvaṅka śaśvaṅkiva śaśvaṅkima
Secondśaśvaṅkitha śaśvaṅkathuḥ śaśvaṅka
Thirdśaśvaṅka śaśvaṅkatuḥ śaśvaṅkuḥ


MiddleSingularDualPlural
Firstśaśvaṅke śaśvaṅkivahe śaśvaṅkimahe
Secondśaśvaṅkiṣe śaśvaṅkāthe śaśvaṅkidhve
Thirdśaśvaṅke śaśvaṅkāte śaśvaṅkire


Benedictive

ActiveSingularDualPlural
Firstśvaṅkyāsam śvaṅkyāsva śvaṅkyāsma
Secondśvaṅkyāḥ śvaṅkyāstam śvaṅkyāsta
Thirdśvaṅkyāt śvaṅkyāstām śvaṅkyāsuḥ

Participles

Past Passive Participle
śvaṅkita m. n. śvaṅkitā f.

Past Active Participle
śvaṅkitavat m. n. śvaṅkitavatī f.

Present Active Participle
śvaṅkat m. n. śvaṅkantī f.

Present Middle Participle
śvaṅkamāna m. n. śvaṅkamānā f.

Present Passive Participle
śvaṅkyamāna m. n. śvaṅkyamānā f.

Future Active Participle
śvaṅkiṣyat m. n. śvaṅkiṣyantī f.

Future Middle Participle
śvaṅkiṣyamāṇa m. n. śvaṅkiṣyamāṇā f.

Future Passive Participle
śvaṅkitavya m. n. śvaṅkitavyā f.

Future Passive Participle
śvaṅkya m. n. śvaṅkyā f.

Future Passive Participle
śvaṅkanīya m. n. śvaṅkanīyā f.

Perfect Active Participle
śaśvaṅkvas m. n. śaśvaṅkuṣī f.

Perfect Middle Participle
śaśvaṅkāna m. n. śaśvaṅkānā f.

Indeclinable forms

Infinitive
śvaṅkitum

Absolutive
śvaṅkitvā

Absolutive
-śvaṅkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria