Declension table of ?śvaṅkitavya

Deva

MasculineSingularDualPlural
Nominativeśvaṅkitavyaḥ śvaṅkitavyau śvaṅkitavyāḥ
Vocativeśvaṅkitavya śvaṅkitavyau śvaṅkitavyāḥ
Accusativeśvaṅkitavyam śvaṅkitavyau śvaṅkitavyān
Instrumentalśvaṅkitavyena śvaṅkitavyābhyām śvaṅkitavyaiḥ śvaṅkitavyebhiḥ
Dativeśvaṅkitavyāya śvaṅkitavyābhyām śvaṅkitavyebhyaḥ
Ablativeśvaṅkitavyāt śvaṅkitavyābhyām śvaṅkitavyebhyaḥ
Genitiveśvaṅkitavyasya śvaṅkitavyayoḥ śvaṅkitavyānām
Locativeśvaṅkitavye śvaṅkitavyayoḥ śvaṅkitavyeṣu

Compound śvaṅkitavya -

Adverb -śvaṅkitavyam -śvaṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria