Declension table of ?śaśvaṅkānā

Deva

FeminineSingularDualPlural
Nominativeśaśvaṅkānā śaśvaṅkāne śaśvaṅkānāḥ
Vocativeśaśvaṅkāne śaśvaṅkāne śaśvaṅkānāḥ
Accusativeśaśvaṅkānām śaśvaṅkāne śaśvaṅkānāḥ
Instrumentalśaśvaṅkānayā śaśvaṅkānābhyām śaśvaṅkānābhiḥ
Dativeśaśvaṅkānāyai śaśvaṅkānābhyām śaśvaṅkānābhyaḥ
Ablativeśaśvaṅkānāyāḥ śaśvaṅkānābhyām śaśvaṅkānābhyaḥ
Genitiveśaśvaṅkānāyāḥ śaśvaṅkānayoḥ śaśvaṅkānānām
Locativeśaśvaṅkānāyām śaśvaṅkānayoḥ śaśvaṅkānāsu

Adverb -śaśvaṅkānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria