Declension table of ?śvaṅkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvaṅkiṣyamāṇā śvaṅkiṣyamāṇe śvaṅkiṣyamāṇāḥ
Vocativeśvaṅkiṣyamāṇe śvaṅkiṣyamāṇe śvaṅkiṣyamāṇāḥ
Accusativeśvaṅkiṣyamāṇām śvaṅkiṣyamāṇe śvaṅkiṣyamāṇāḥ
Instrumentalśvaṅkiṣyamāṇayā śvaṅkiṣyamāṇābhyām śvaṅkiṣyamāṇābhiḥ
Dativeśvaṅkiṣyamāṇāyai śvaṅkiṣyamāṇābhyām śvaṅkiṣyamāṇābhyaḥ
Ablativeśvaṅkiṣyamāṇāyāḥ śvaṅkiṣyamāṇābhyām śvaṅkiṣyamāṇābhyaḥ
Genitiveśvaṅkiṣyamāṇāyāḥ śvaṅkiṣyamāṇayoḥ śvaṅkiṣyamāṇānām
Locativeśvaṅkiṣyamāṇāyām śvaṅkiṣyamāṇayoḥ śvaṅkiṣyamāṇāsu

Adverb -śvaṅkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria