Declension table of ?śvaṅkita

Deva

MasculineSingularDualPlural
Nominativeśvaṅkitaḥ śvaṅkitau śvaṅkitāḥ
Vocativeśvaṅkita śvaṅkitau śvaṅkitāḥ
Accusativeśvaṅkitam śvaṅkitau śvaṅkitān
Instrumentalśvaṅkitena śvaṅkitābhyām śvaṅkitaiḥ śvaṅkitebhiḥ
Dativeśvaṅkitāya śvaṅkitābhyām śvaṅkitebhyaḥ
Ablativeśvaṅkitāt śvaṅkitābhyām śvaṅkitebhyaḥ
Genitiveśvaṅkitasya śvaṅkitayoḥ śvaṅkitānām
Locativeśvaṅkite śvaṅkitayoḥ śvaṅkiteṣu

Compound śvaṅkita -

Adverb -śvaṅkitam -śvaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria