Declension table of ?śvaṅkamānā

Deva

FeminineSingularDualPlural
Nominativeśvaṅkamānā śvaṅkamāne śvaṅkamānāḥ
Vocativeśvaṅkamāne śvaṅkamāne śvaṅkamānāḥ
Accusativeśvaṅkamānām śvaṅkamāne śvaṅkamānāḥ
Instrumentalśvaṅkamānayā śvaṅkamānābhyām śvaṅkamānābhiḥ
Dativeśvaṅkamānāyai śvaṅkamānābhyām śvaṅkamānābhyaḥ
Ablativeśvaṅkamānāyāḥ śvaṅkamānābhyām śvaṅkamānābhyaḥ
Genitiveśvaṅkamānāyāḥ śvaṅkamānayoḥ śvaṅkamānānām
Locativeśvaṅkamānāyām śvaṅkamānayoḥ śvaṅkamānāsu

Adverb -śvaṅkamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria