Declension table of ?śvaṅkya

Deva

MasculineSingularDualPlural
Nominativeśvaṅkyaḥ śvaṅkyau śvaṅkyāḥ
Vocativeśvaṅkya śvaṅkyau śvaṅkyāḥ
Accusativeśvaṅkyam śvaṅkyau śvaṅkyān
Instrumentalśvaṅkyena śvaṅkyābhyām śvaṅkyaiḥ śvaṅkyebhiḥ
Dativeśvaṅkyāya śvaṅkyābhyām śvaṅkyebhyaḥ
Ablativeśvaṅkyāt śvaṅkyābhyām śvaṅkyebhyaḥ
Genitiveśvaṅkyasya śvaṅkyayoḥ śvaṅkyānām
Locativeśvaṅkye śvaṅkyayoḥ śvaṅkyeṣu

Compound śvaṅkya -

Adverb -śvaṅkyam -śvaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria