Declension table of ?śvaṅkanīyā

Deva

FeminineSingularDualPlural
Nominativeśvaṅkanīyā śvaṅkanīye śvaṅkanīyāḥ
Vocativeśvaṅkanīye śvaṅkanīye śvaṅkanīyāḥ
Accusativeśvaṅkanīyām śvaṅkanīye śvaṅkanīyāḥ
Instrumentalśvaṅkanīyayā śvaṅkanīyābhyām śvaṅkanīyābhiḥ
Dativeśvaṅkanīyāyai śvaṅkanīyābhyām śvaṅkanīyābhyaḥ
Ablativeśvaṅkanīyāyāḥ śvaṅkanīyābhyām śvaṅkanīyābhyaḥ
Genitiveśvaṅkanīyāyāḥ śvaṅkanīyayoḥ śvaṅkanīyānām
Locativeśvaṅkanīyāyām śvaṅkanīyayoḥ śvaṅkanīyāsu

Adverb -śvaṅkanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria