Declension table of ?śvaṅkamāna

Deva

NeuterSingularDualPlural
Nominativeśvaṅkamānam śvaṅkamāne śvaṅkamānāni
Vocativeśvaṅkamāna śvaṅkamāne śvaṅkamānāni
Accusativeśvaṅkamānam śvaṅkamāne śvaṅkamānāni
Instrumentalśvaṅkamānena śvaṅkamānābhyām śvaṅkamānaiḥ
Dativeśvaṅkamānāya śvaṅkamānābhyām śvaṅkamānebhyaḥ
Ablativeśvaṅkamānāt śvaṅkamānābhyām śvaṅkamānebhyaḥ
Genitiveśvaṅkamānasya śvaṅkamānayoḥ śvaṅkamānānām
Locativeśvaṅkamāne śvaṅkamānayoḥ śvaṅkamāneṣu

Compound śvaṅkamāna -

Adverb -śvaṅkamānam -śvaṅkamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria