Declension table of ?śaśvaṅkvas

Deva

NeuterSingularDualPlural
Nominativeśaśvaṅkvat śaśvaṅkuṣī śaśvaṅkvāṃsi
Vocativeśaśvaṅkvat śaśvaṅkuṣī śaśvaṅkvāṃsi
Accusativeśaśvaṅkvat śaśvaṅkuṣī śaśvaṅkvāṃsi
Instrumentalśaśvaṅkuṣā śaśvaṅkvadbhyām śaśvaṅkvadbhiḥ
Dativeśaśvaṅkuṣe śaśvaṅkvadbhyām śaśvaṅkvadbhyaḥ
Ablativeśaśvaṅkuṣaḥ śaśvaṅkvadbhyām śaśvaṅkvadbhyaḥ
Genitiveśaśvaṅkuṣaḥ śaśvaṅkuṣoḥ śaśvaṅkuṣām
Locativeśaśvaṅkuṣi śaśvaṅkuṣoḥ śaśvaṅkvatsu

Compound śaśvaṅkvat -

Adverb -śaśvaṅkvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria