Declension table of ?śvaṅkitavatī

Deva

FeminineSingularDualPlural
Nominativeśvaṅkitavatī śvaṅkitavatyau śvaṅkitavatyaḥ
Vocativeśvaṅkitavati śvaṅkitavatyau śvaṅkitavatyaḥ
Accusativeśvaṅkitavatīm śvaṅkitavatyau śvaṅkitavatīḥ
Instrumentalśvaṅkitavatyā śvaṅkitavatībhyām śvaṅkitavatībhiḥ
Dativeśvaṅkitavatyai śvaṅkitavatībhyām śvaṅkitavatībhyaḥ
Ablativeśvaṅkitavatyāḥ śvaṅkitavatībhyām śvaṅkitavatībhyaḥ
Genitiveśvaṅkitavatyāḥ śvaṅkitavatyoḥ śvaṅkitavatīnām
Locativeśvaṅkitavatyām śvaṅkitavatyoḥ śvaṅkitavatīṣu

Compound śvaṅkitavati - śvaṅkitavatī -

Adverb -śvaṅkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria