Declension table of ?śaśvaṅkāna

Deva

MasculineSingularDualPlural
Nominativeśaśvaṅkānaḥ śaśvaṅkānau śaśvaṅkānāḥ
Vocativeśaśvaṅkāna śaśvaṅkānau śaśvaṅkānāḥ
Accusativeśaśvaṅkānam śaśvaṅkānau śaśvaṅkānān
Instrumentalśaśvaṅkānena śaśvaṅkānābhyām śaśvaṅkānaiḥ śaśvaṅkānebhiḥ
Dativeśaśvaṅkānāya śaśvaṅkānābhyām śaśvaṅkānebhyaḥ
Ablativeśaśvaṅkānāt śaśvaṅkānābhyām śaśvaṅkānebhyaḥ
Genitiveśaśvaṅkānasya śaśvaṅkānayoḥ śaśvaṅkānānām
Locativeśaśvaṅkāne śaśvaṅkānayoḥ śaśvaṅkāneṣu

Compound śaśvaṅkāna -

Adverb -śaśvaṅkānam -śaśvaṅkānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria