Declension table of ?śvaṅkitavat

Deva

MasculineSingularDualPlural
Nominativeśvaṅkitavān śvaṅkitavantau śvaṅkitavantaḥ
Vocativeśvaṅkitavan śvaṅkitavantau śvaṅkitavantaḥ
Accusativeśvaṅkitavantam śvaṅkitavantau śvaṅkitavataḥ
Instrumentalśvaṅkitavatā śvaṅkitavadbhyām śvaṅkitavadbhiḥ
Dativeśvaṅkitavate śvaṅkitavadbhyām śvaṅkitavadbhyaḥ
Ablativeśvaṅkitavataḥ śvaṅkitavadbhyām śvaṅkitavadbhyaḥ
Genitiveśvaṅkitavataḥ śvaṅkitavatoḥ śvaṅkitavatām
Locativeśvaṅkitavati śvaṅkitavatoḥ śvaṅkitavatsu

Compound śvaṅkitavat -

Adverb -śvaṅkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria