Declension table of ?śvaṅkiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvaṅkiṣyantī śvaṅkiṣyantyau śvaṅkiṣyantyaḥ
Vocativeśvaṅkiṣyanti śvaṅkiṣyantyau śvaṅkiṣyantyaḥ
Accusativeśvaṅkiṣyantīm śvaṅkiṣyantyau śvaṅkiṣyantīḥ
Instrumentalśvaṅkiṣyantyā śvaṅkiṣyantībhyām śvaṅkiṣyantībhiḥ
Dativeśvaṅkiṣyantyai śvaṅkiṣyantībhyām śvaṅkiṣyantībhyaḥ
Ablativeśvaṅkiṣyantyāḥ śvaṅkiṣyantībhyām śvaṅkiṣyantībhyaḥ
Genitiveśvaṅkiṣyantyāḥ śvaṅkiṣyantyoḥ śvaṅkiṣyantīnām
Locativeśvaṅkiṣyantyām śvaṅkiṣyantyoḥ śvaṅkiṣyantīṣu

Compound śvaṅkiṣyanti - śvaṅkiṣyantī -

Adverb -śvaṅkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria