Declension table of ?śaśvaṅkuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśvaṅkuṣī śaśvaṅkuṣyau śaśvaṅkuṣyaḥ
Vocativeśaśvaṅkuṣi śaśvaṅkuṣyau śaśvaṅkuṣyaḥ
Accusativeśaśvaṅkuṣīm śaśvaṅkuṣyau śaśvaṅkuṣīḥ
Instrumentalśaśvaṅkuṣyā śaśvaṅkuṣībhyām śaśvaṅkuṣībhiḥ
Dativeśaśvaṅkuṣyai śaśvaṅkuṣībhyām śaśvaṅkuṣībhyaḥ
Ablativeśaśvaṅkuṣyāḥ śaśvaṅkuṣībhyām śaśvaṅkuṣībhyaḥ
Genitiveśaśvaṅkuṣyāḥ śaśvaṅkuṣyoḥ śaśvaṅkuṣīṇām
Locativeśaśvaṅkuṣyām śaśvaṅkuṣyoḥ śaśvaṅkuṣīṣu

Compound śaśvaṅkuṣi - śaśvaṅkuṣī -

Adverb -śaśvaṅkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria