Declension table of ?śvaṅkanīya

Deva

NeuterSingularDualPlural
Nominativeśvaṅkanīyam śvaṅkanīye śvaṅkanīyāni
Vocativeśvaṅkanīya śvaṅkanīye śvaṅkanīyāni
Accusativeśvaṅkanīyam śvaṅkanīye śvaṅkanīyāni
Instrumentalśvaṅkanīyena śvaṅkanīyābhyām śvaṅkanīyaiḥ
Dativeśvaṅkanīyāya śvaṅkanīyābhyām śvaṅkanīyebhyaḥ
Ablativeśvaṅkanīyāt śvaṅkanīyābhyām śvaṅkanīyebhyaḥ
Genitiveśvaṅkanīyasya śvaṅkanīyayoḥ śvaṅkanīyānām
Locativeśvaṅkanīye śvaṅkanīyayoḥ śvaṅkanīyeṣu

Compound śvaṅkanīya -

Adverb -śvaṅkanīyam -śvaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria