Declension table of ?śvaṅkitā

Deva

FeminineSingularDualPlural
Nominativeśvaṅkitā śvaṅkite śvaṅkitāḥ
Vocativeśvaṅkite śvaṅkite śvaṅkitāḥ
Accusativeśvaṅkitām śvaṅkite śvaṅkitāḥ
Instrumentalśvaṅkitayā śvaṅkitābhyām śvaṅkitābhiḥ
Dativeśvaṅkitāyai śvaṅkitābhyām śvaṅkitābhyaḥ
Ablativeśvaṅkitāyāḥ śvaṅkitābhyām śvaṅkitābhyaḥ
Genitiveśvaṅkitāyāḥ śvaṅkitayoḥ śvaṅkitānām
Locativeśvaṅkitāyām śvaṅkitayoḥ śvaṅkitāsu

Adverb -śvaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria