Declension table of ?śvaṅkiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvaṅkiṣyan śvaṅkiṣyantau śvaṅkiṣyantaḥ
Vocativeśvaṅkiṣyan śvaṅkiṣyantau śvaṅkiṣyantaḥ
Accusativeśvaṅkiṣyantam śvaṅkiṣyantau śvaṅkiṣyataḥ
Instrumentalśvaṅkiṣyatā śvaṅkiṣyadbhyām śvaṅkiṣyadbhiḥ
Dativeśvaṅkiṣyate śvaṅkiṣyadbhyām śvaṅkiṣyadbhyaḥ
Ablativeśvaṅkiṣyataḥ śvaṅkiṣyadbhyām śvaṅkiṣyadbhyaḥ
Genitiveśvaṅkiṣyataḥ śvaṅkiṣyatoḥ śvaṅkiṣyatām
Locativeśvaṅkiṣyati śvaṅkiṣyatoḥ śvaṅkiṣyatsu

Compound śvaṅkiṣyat -

Adverb -śvaṅkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria