Declension table of ?śvaṅkyamānā

Deva

FeminineSingularDualPlural
Nominativeśvaṅkyamānā śvaṅkyamāne śvaṅkyamānāḥ
Vocativeśvaṅkyamāne śvaṅkyamāne śvaṅkyamānāḥ
Accusativeśvaṅkyamānām śvaṅkyamāne śvaṅkyamānāḥ
Instrumentalśvaṅkyamānayā śvaṅkyamānābhyām śvaṅkyamānābhiḥ
Dativeśvaṅkyamānāyai śvaṅkyamānābhyām śvaṅkyamānābhyaḥ
Ablativeśvaṅkyamānāyāḥ śvaṅkyamānābhyām śvaṅkyamānābhyaḥ
Genitiveśvaṅkyamānāyāḥ śvaṅkyamānayoḥ śvaṅkyamānānām
Locativeśvaṅkyamānāyām śvaṅkyamānayoḥ śvaṅkyamānāsu

Adverb -śvaṅkyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria