Declension table of ?śvaṅkyamāna

Deva

MasculineSingularDualPlural
Nominativeśvaṅkyamānaḥ śvaṅkyamānau śvaṅkyamānāḥ
Vocativeśvaṅkyamāna śvaṅkyamānau śvaṅkyamānāḥ
Accusativeśvaṅkyamānam śvaṅkyamānau śvaṅkyamānān
Instrumentalśvaṅkyamānena śvaṅkyamānābhyām śvaṅkyamānaiḥ śvaṅkyamānebhiḥ
Dativeśvaṅkyamānāya śvaṅkyamānābhyām śvaṅkyamānebhyaḥ
Ablativeśvaṅkyamānāt śvaṅkyamānābhyām śvaṅkyamānebhyaḥ
Genitiveśvaṅkyamānasya śvaṅkyamānayoḥ śvaṅkyamānānām
Locativeśvaṅkyamāne śvaṅkyamānayoḥ śvaṅkyamāneṣu

Compound śvaṅkyamāna -

Adverb -śvaṅkyamānam -śvaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria