Declension table of ?śvaṅkat

Deva

NeuterSingularDualPlural
Nominativeśvaṅkat śvaṅkantī śvaṅkatī śvaṅkanti
Vocativeśvaṅkat śvaṅkantī śvaṅkatī śvaṅkanti
Accusativeśvaṅkat śvaṅkantī śvaṅkatī śvaṅkanti
Instrumentalśvaṅkatā śvaṅkadbhyām śvaṅkadbhiḥ
Dativeśvaṅkate śvaṅkadbhyām śvaṅkadbhyaḥ
Ablativeśvaṅkataḥ śvaṅkadbhyām śvaṅkadbhyaḥ
Genitiveśvaṅkataḥ śvaṅkatoḥ śvaṅkatām
Locativeśvaṅkati śvaṅkatoḥ śvaṅkatsu

Adverb -śvaṅkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria