Declension table of ?śvaṅkanīya

Deva

MasculineSingularDualPlural
Nominativeśvaṅkanīyaḥ śvaṅkanīyau śvaṅkanīyāḥ
Vocativeśvaṅkanīya śvaṅkanīyau śvaṅkanīyāḥ
Accusativeśvaṅkanīyam śvaṅkanīyau śvaṅkanīyān
Instrumentalśvaṅkanīyena śvaṅkanīyābhyām śvaṅkanīyaiḥ śvaṅkanīyebhiḥ
Dativeśvaṅkanīyāya śvaṅkanīyābhyām śvaṅkanīyebhyaḥ
Ablativeśvaṅkanīyāt śvaṅkanīyābhyām śvaṅkanīyebhyaḥ
Genitiveśvaṅkanīyasya śvaṅkanīyayoḥ śvaṅkanīyānām
Locativeśvaṅkanīye śvaṅkanīyayoḥ śvaṅkanīyeṣu

Compound śvaṅkanīya -

Adverb -śvaṅkanīyam -śvaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria