Conjugation tables of ?dhaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhaṇāmi dhaṇāvaḥ dhaṇāmaḥ
Seconddhaṇasi dhaṇathaḥ dhaṇatha
Thirddhaṇati dhaṇataḥ dhaṇanti


MiddleSingularDualPlural
Firstdhaṇe dhaṇāvahe dhaṇāmahe
Seconddhaṇase dhaṇethe dhaṇadhve
Thirddhaṇate dhaṇete dhaṇante


PassiveSingularDualPlural
Firstdhaṇye dhaṇyāvahe dhaṇyāmahe
Seconddhaṇyase dhaṇyethe dhaṇyadhve
Thirddhaṇyate dhaṇyete dhaṇyante


Imperfect

ActiveSingularDualPlural
Firstadhaṇam adhaṇāva adhaṇāma
Secondadhaṇaḥ adhaṇatam adhaṇata
Thirdadhaṇat adhaṇatām adhaṇan


MiddleSingularDualPlural
Firstadhaṇe adhaṇāvahi adhaṇāmahi
Secondadhaṇathāḥ adhaṇethām adhaṇadhvam
Thirdadhaṇata adhaṇetām adhaṇanta


PassiveSingularDualPlural
Firstadhaṇye adhaṇyāvahi adhaṇyāmahi
Secondadhaṇyathāḥ adhaṇyethām adhaṇyadhvam
Thirdadhaṇyata adhaṇyetām adhaṇyanta


Optative

ActiveSingularDualPlural
Firstdhaṇeyam dhaṇeva dhaṇema
Seconddhaṇeḥ dhaṇetam dhaṇeta
Thirddhaṇet dhaṇetām dhaṇeyuḥ


MiddleSingularDualPlural
Firstdhaṇeya dhaṇevahi dhaṇemahi
Seconddhaṇethāḥ dhaṇeyāthām dhaṇedhvam
Thirddhaṇeta dhaṇeyātām dhaṇeran


PassiveSingularDualPlural
Firstdhaṇyeya dhaṇyevahi dhaṇyemahi
Seconddhaṇyethāḥ dhaṇyeyāthām dhaṇyedhvam
Thirddhaṇyeta dhaṇyeyātām dhaṇyeran


Imperative

ActiveSingularDualPlural
Firstdhaṇāni dhaṇāva dhaṇāma
Seconddhaṇa dhaṇatam dhaṇata
Thirddhaṇatu dhaṇatām dhaṇantu


MiddleSingularDualPlural
Firstdhaṇai dhaṇāvahai dhaṇāmahai
Seconddhaṇasva dhaṇethām dhaṇadhvam
Thirddhaṇatām dhaṇetām dhaṇantām


PassiveSingularDualPlural
Firstdhaṇyai dhaṇyāvahai dhaṇyāmahai
Seconddhaṇyasva dhaṇyethām dhaṇyadhvam
Thirddhaṇyatām dhaṇyetām dhaṇyantām


Future

ActiveSingularDualPlural
Firstdhaṇiṣyāmi dhaṇiṣyāvaḥ dhaṇiṣyāmaḥ
Seconddhaṇiṣyasi dhaṇiṣyathaḥ dhaṇiṣyatha
Thirddhaṇiṣyati dhaṇiṣyataḥ dhaṇiṣyanti


MiddleSingularDualPlural
Firstdhaṇiṣye dhaṇiṣyāvahe dhaṇiṣyāmahe
Seconddhaṇiṣyase dhaṇiṣyethe dhaṇiṣyadhve
Thirddhaṇiṣyate dhaṇiṣyete dhaṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhaṇitāsmi dhaṇitāsvaḥ dhaṇitāsmaḥ
Seconddhaṇitāsi dhaṇitāsthaḥ dhaṇitāstha
Thirddhaṇitā dhaṇitārau dhaṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhāṇa dadhaṇa dadhaṇiva dadhaṇima
Seconddadhaṇitha dadhaṇathuḥ dadhaṇa
Thirddadhāṇa dadhaṇatuḥ dadhaṇuḥ


MiddleSingularDualPlural
Firstdadhaṇe dadhaṇivahe dadhaṇimahe
Seconddadhaṇiṣe dadhaṇāthe dadhaṇidhve
Thirddadhaṇe dadhaṇāte dadhaṇire


Benedictive

ActiveSingularDualPlural
Firstdhaṇyāsam dhaṇyāsva dhaṇyāsma
Seconddhaṇyāḥ dhaṇyāstam dhaṇyāsta
Thirddhaṇyāt dhaṇyāstām dhaṇyāsuḥ

Participles

Past Passive Participle
dhaṇta m. n. dhaṇtā f.

Past Active Participle
dhaṇtavat m. n. dhaṇtavatī f.

Present Active Participle
dhaṇat m. n. dhaṇantī f.

Present Middle Participle
dhaṇamāna m. n. dhaṇamānā f.

Present Passive Participle
dhaṇyamāna m. n. dhaṇyamānā f.

Future Active Participle
dhaṇiṣyat m. n. dhaṇiṣyantī f.

Future Middle Participle
dhaṇiṣyamāṇa m. n. dhaṇiṣyamāṇā f.

Future Passive Participle
dhaṇitavya m. n. dhaṇitavyā f.

Future Passive Participle
dhāṇya m. n. dhāṇyā f.

Future Passive Participle
dhaṇanīya m. n. dhaṇanīyā f.

Perfect Active Participle
dadhaṇvas m. n. dadhaṇuṣī f.

Perfect Middle Participle
dadhaṇāna m. n. dadhaṇānā f.

Indeclinable forms

Infinitive
dhaṇitum

Absolutive
dhaṇtvā

Absolutive
-dhaṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria