Declension table of ?dhaṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhaṇiṣyamāṇā dhaṇiṣyamāṇe dhaṇiṣyamāṇāḥ
Vocativedhaṇiṣyamāṇe dhaṇiṣyamāṇe dhaṇiṣyamāṇāḥ
Accusativedhaṇiṣyamāṇām dhaṇiṣyamāṇe dhaṇiṣyamāṇāḥ
Instrumentaldhaṇiṣyamāṇayā dhaṇiṣyamāṇābhyām dhaṇiṣyamāṇābhiḥ
Dativedhaṇiṣyamāṇāyai dhaṇiṣyamāṇābhyām dhaṇiṣyamāṇābhyaḥ
Ablativedhaṇiṣyamāṇāyāḥ dhaṇiṣyamāṇābhyām dhaṇiṣyamāṇābhyaḥ
Genitivedhaṇiṣyamāṇāyāḥ dhaṇiṣyamāṇayoḥ dhaṇiṣyamāṇānām
Locativedhaṇiṣyamāṇāyām dhaṇiṣyamāṇayoḥ dhaṇiṣyamāṇāsu

Adverb -dhaṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria