Declension table of ?dhaṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhaṇiṣyantī dhaṇiṣyantyau dhaṇiṣyantyaḥ
Vocativedhaṇiṣyanti dhaṇiṣyantyau dhaṇiṣyantyaḥ
Accusativedhaṇiṣyantīm dhaṇiṣyantyau dhaṇiṣyantīḥ
Instrumentaldhaṇiṣyantyā dhaṇiṣyantībhyām dhaṇiṣyantībhiḥ
Dativedhaṇiṣyantyai dhaṇiṣyantībhyām dhaṇiṣyantībhyaḥ
Ablativedhaṇiṣyantyāḥ dhaṇiṣyantībhyām dhaṇiṣyantībhyaḥ
Genitivedhaṇiṣyantyāḥ dhaṇiṣyantyoḥ dhaṇiṣyantīnām
Locativedhaṇiṣyantyām dhaṇiṣyantyoḥ dhaṇiṣyantīṣu

Compound dhaṇiṣyanti - dhaṇiṣyantī -

Adverb -dhaṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria