Declension table of ?dhaṇamāna

Deva

NeuterSingularDualPlural
Nominativedhaṇamānam dhaṇamāne dhaṇamānāni
Vocativedhaṇamāna dhaṇamāne dhaṇamānāni
Accusativedhaṇamānam dhaṇamāne dhaṇamānāni
Instrumentaldhaṇamānena dhaṇamānābhyām dhaṇamānaiḥ
Dativedhaṇamānāya dhaṇamānābhyām dhaṇamānebhyaḥ
Ablativedhaṇamānāt dhaṇamānābhyām dhaṇamānebhyaḥ
Genitivedhaṇamānasya dhaṇamānayoḥ dhaṇamānānām
Locativedhaṇamāne dhaṇamānayoḥ dhaṇamāneṣu

Compound dhaṇamāna -

Adverb -dhaṇamānam -dhaṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria