Declension table of ?dhāṇya

Deva

MasculineSingularDualPlural
Nominativedhāṇyaḥ dhāṇyau dhāṇyāḥ
Vocativedhāṇya dhāṇyau dhāṇyāḥ
Accusativedhāṇyam dhāṇyau dhāṇyān
Instrumentaldhāṇyena dhāṇyābhyām dhāṇyaiḥ dhāṇyebhiḥ
Dativedhāṇyāya dhāṇyābhyām dhāṇyebhyaḥ
Ablativedhāṇyāt dhāṇyābhyām dhāṇyebhyaḥ
Genitivedhāṇyasya dhāṇyayoḥ dhāṇyānām
Locativedhāṇye dhāṇyayoḥ dhāṇyeṣu

Compound dhāṇya -

Adverb -dhāṇyam -dhāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria