Declension table of ?dhaṇta

Deva

MasculineSingularDualPlural
Nominativedhaṇtaḥ dhaṇtau dhaṇtāḥ
Vocativedhaṇta dhaṇtau dhaṇtāḥ
Accusativedhaṇtam dhaṇtau dhaṇtān
Instrumentaldhaṇtena dhaṇtābhyām dhaṇtaiḥ dhaṇtebhiḥ
Dativedhaṇtāya dhaṇtābhyām dhaṇtebhyaḥ
Ablativedhaṇtāt dhaṇtābhyām dhaṇtebhyaḥ
Genitivedhaṇtasya dhaṇtayoḥ dhaṇtānām
Locativedhaṇte dhaṇtayoḥ dhaṇteṣu

Compound dhaṇta -

Adverb -dhaṇtam -dhaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria