Declension table of ?dhaṇamāna

Deva

MasculineSingularDualPlural
Nominativedhaṇamānaḥ dhaṇamānau dhaṇamānāḥ
Vocativedhaṇamāna dhaṇamānau dhaṇamānāḥ
Accusativedhaṇamānam dhaṇamānau dhaṇamānān
Instrumentaldhaṇamānena dhaṇamānābhyām dhaṇamānaiḥ dhaṇamānebhiḥ
Dativedhaṇamānāya dhaṇamānābhyām dhaṇamānebhyaḥ
Ablativedhaṇamānāt dhaṇamānābhyām dhaṇamānebhyaḥ
Genitivedhaṇamānasya dhaṇamānayoḥ dhaṇamānānām
Locativedhaṇamāne dhaṇamānayoḥ dhaṇamāneṣu

Compound dhaṇamāna -

Adverb -dhaṇamānam -dhaṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria