तिङन्तावली ?धण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधणति धणतः धणन्ति
मध्यमधणसि धणथः धणथ
उत्तमधणामि धणावः धणामः


आत्मनेपदेएकद्विबहु
प्रथमधणते धणेते धणन्ते
मध्यमधणसे धणेथे धणध्वे
उत्तमधणे धणावहे धणामहे


कर्मणिएकद्विबहु
प्रथमधण्यते धण्येते धण्यन्ते
मध्यमधण्यसे धण्येथे धण्यध्वे
उत्तमधण्ये धण्यावहे धण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधणत् अधणताम् अधणन्
मध्यमअधणः अधणतम् अधणत
उत्तमअधणम् अधणाव अधणाम


आत्मनेपदेएकद्विबहु
प्रथमअधणत अधणेताम् अधणन्त
मध्यमअधणथाः अधणेथाम् अधणध्वम्
उत्तमअधणे अधणावहि अधणामहि


कर्मणिएकद्विबहु
प्रथमअधण्यत अधण्येताम् अधण्यन्त
मध्यमअधण्यथाः अधण्येथाम् अधण्यध्वम्
उत्तमअधण्ये अधण्यावहि अधण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधणेत् धणेताम् धणेयुः
मध्यमधणेः धणेतम् धणेत
उत्तमधणेयम् धणेव धणेम


आत्मनेपदेएकद्विबहु
प्रथमधणेत धणेयाताम् धणेरन्
मध्यमधणेथाः धणेयाथाम् धणेध्वम्
उत्तमधणेय धणेवहि धणेमहि


कर्मणिएकद्विबहु
प्रथमधण्येत धण्येयाताम् धण्येरन्
मध्यमधण्येथाः धण्येयाथाम् धण्येध्वम्
उत्तमधण्येय धण्येवहि धण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधणतु धणताम् धणन्तु
मध्यमधण धणतम् धणत
उत्तमधणानि धणाव धणाम


आत्मनेपदेएकद्विबहु
प्रथमधणताम् धणेताम् धणन्ताम्
मध्यमधणस्व धणेथाम् धणध्वम्
उत्तमधणै धणावहै धणामहै


कर्मणिएकद्विबहु
प्रथमधण्यताम् धण्येताम् धण्यन्ताम्
मध्यमधण्यस्व धण्येथाम् धण्यध्वम्
उत्तमधण्यै धण्यावहै धण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधणिष्यति धणिष्यतः धणिष्यन्ति
मध्यमधणिष्यसि धणिष्यथः धणिष्यथ
उत्तमधणिष्यामि धणिष्यावः धणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधणिष्यते धणिष्येते धणिष्यन्ते
मध्यमधणिष्यसे धणिष्येथे धणिष्यध्वे
उत्तमधणिष्ये धणिष्यावहे धणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधणिता धणितारौ धणितारः
मध्यमधणितासि धणितास्थः धणितास्थ
उत्तमधणितास्मि धणितास्वः धणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधाण दधणतुः दधणुः
मध्यमदधणिथ दधणथुः दधण
उत्तमदधाण दधण दधणिव दधणिम


आत्मनेपदेएकद्विबहु
प्रथमदधणे दधणाते दधणिरे
मध्यमदधणिषे दधणाथे दधणिध्वे
उत्तमदधणे दधणिवहे दधणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधण्यात् धण्यास्ताम् धण्यासुः
मध्यमधण्याः धण्यास्तम् धण्यास्त
उत्तमधण्यासम् धण्यास्व धण्यास्म

कृदन्त

क्त
धण्त m. n. धण्ता f.

क्तवतु
धण्तवत् m. n. धण्तवती f.

शतृ
धणत् m. n. धणन्ती f.

शानच्
धणमान m. n. धणमाना f.

शानच् कर्मणि
धण्यमान m. n. धण्यमाना f.

लुडादेश पर
धणिष्यत् m. n. धणिष्यन्ती f.

लुडादेश आत्म
धणिष्यमाण m. n. धणिष्यमाणा f.

तव्य
धणितव्य m. n. धणितव्या f.

यत्
धाण्य m. n. धाण्या f.

अनीयर्
धणनीय m. n. धणनीया f.

लिडादेश पर
दधण्वस् m. n. दधणुषी f.

लिडादेश आत्म
दधणान m. n. दधणाना f.

अव्यय

तुमुन्
धणितुम्

क्त्वा
धण्त्वा

ल्यप्
॰धण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria