Declension table of ?dhaṇiṣyat

Deva

MasculineSingularDualPlural
Nominativedhaṇiṣyan dhaṇiṣyantau dhaṇiṣyantaḥ
Vocativedhaṇiṣyan dhaṇiṣyantau dhaṇiṣyantaḥ
Accusativedhaṇiṣyantam dhaṇiṣyantau dhaṇiṣyataḥ
Instrumentaldhaṇiṣyatā dhaṇiṣyadbhyām dhaṇiṣyadbhiḥ
Dativedhaṇiṣyate dhaṇiṣyadbhyām dhaṇiṣyadbhyaḥ
Ablativedhaṇiṣyataḥ dhaṇiṣyadbhyām dhaṇiṣyadbhyaḥ
Genitivedhaṇiṣyataḥ dhaṇiṣyatoḥ dhaṇiṣyatām
Locativedhaṇiṣyati dhaṇiṣyatoḥ dhaṇiṣyatsu

Compound dhaṇiṣyat -

Adverb -dhaṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria