Declension table of ?dhaṇat

Deva

MasculineSingularDualPlural
Nominativedhaṇan dhaṇantau dhaṇantaḥ
Vocativedhaṇan dhaṇantau dhaṇantaḥ
Accusativedhaṇantam dhaṇantau dhaṇataḥ
Instrumentaldhaṇatā dhaṇadbhyām dhaṇadbhiḥ
Dativedhaṇate dhaṇadbhyām dhaṇadbhyaḥ
Ablativedhaṇataḥ dhaṇadbhyām dhaṇadbhyaḥ
Genitivedhaṇataḥ dhaṇatoḥ dhaṇatām
Locativedhaṇati dhaṇatoḥ dhaṇatsu

Compound dhaṇat -

Adverb -dhaṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria