Declension table of ?dhaṇtavatī

Deva

FeminineSingularDualPlural
Nominativedhaṇtavatī dhaṇtavatyau dhaṇtavatyaḥ
Vocativedhaṇtavati dhaṇtavatyau dhaṇtavatyaḥ
Accusativedhaṇtavatīm dhaṇtavatyau dhaṇtavatīḥ
Instrumentaldhaṇtavatyā dhaṇtavatībhyām dhaṇtavatībhiḥ
Dativedhaṇtavatyai dhaṇtavatībhyām dhaṇtavatībhyaḥ
Ablativedhaṇtavatyāḥ dhaṇtavatībhyām dhaṇtavatībhyaḥ
Genitivedhaṇtavatyāḥ dhaṇtavatyoḥ dhaṇtavatīnām
Locativedhaṇtavatyām dhaṇtavatyoḥ dhaṇtavatīṣu

Compound dhaṇtavati - dhaṇtavatī -

Adverb -dhaṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria