Declension table of ?dhaṇyamāna

Deva

NeuterSingularDualPlural
Nominativedhaṇyamānam dhaṇyamāne dhaṇyamānāni
Vocativedhaṇyamāna dhaṇyamāne dhaṇyamānāni
Accusativedhaṇyamānam dhaṇyamāne dhaṇyamānāni
Instrumentaldhaṇyamānena dhaṇyamānābhyām dhaṇyamānaiḥ
Dativedhaṇyamānāya dhaṇyamānābhyām dhaṇyamānebhyaḥ
Ablativedhaṇyamānāt dhaṇyamānābhyām dhaṇyamānebhyaḥ
Genitivedhaṇyamānasya dhaṇyamānayoḥ dhaṇyamānānām
Locativedhaṇyamāne dhaṇyamānayoḥ dhaṇyamāneṣu

Compound dhaṇyamāna -

Adverb -dhaṇyamānam -dhaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria