Declension table of ?dhāṇyā

Deva

FeminineSingularDualPlural
Nominativedhāṇyā dhāṇye dhāṇyāḥ
Vocativedhāṇye dhāṇye dhāṇyāḥ
Accusativedhāṇyām dhāṇye dhāṇyāḥ
Instrumentaldhāṇyayā dhāṇyābhyām dhāṇyābhiḥ
Dativedhāṇyāyai dhāṇyābhyām dhāṇyābhyaḥ
Ablativedhāṇyāyāḥ dhāṇyābhyām dhāṇyābhyaḥ
Genitivedhāṇyāyāḥ dhāṇyayoḥ dhāṇyānām
Locativedhāṇyāyām dhāṇyayoḥ dhāṇyāsu

Adverb -dhāṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria