Declension table of ?dhaṇyamāna

Deva

MasculineSingularDualPlural
Nominativedhaṇyamānaḥ dhaṇyamānau dhaṇyamānāḥ
Vocativedhaṇyamāna dhaṇyamānau dhaṇyamānāḥ
Accusativedhaṇyamānam dhaṇyamānau dhaṇyamānān
Instrumentaldhaṇyamānena dhaṇyamānābhyām dhaṇyamānaiḥ dhaṇyamānebhiḥ
Dativedhaṇyamānāya dhaṇyamānābhyām dhaṇyamānebhyaḥ
Ablativedhaṇyamānāt dhaṇyamānābhyām dhaṇyamānebhyaḥ
Genitivedhaṇyamānasya dhaṇyamānayoḥ dhaṇyamānānām
Locativedhaṇyamāne dhaṇyamānayoḥ dhaṇyamāneṣu

Compound dhaṇyamāna -

Adverb -dhaṇyamānam -dhaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria