Declension table of ?dadhaṇvas

Deva

MasculineSingularDualPlural
Nominativedadhaṇvān dadhaṇvāṃsau dadhaṇvāṃsaḥ
Vocativedadhaṇvan dadhaṇvāṃsau dadhaṇvāṃsaḥ
Accusativedadhaṇvāṃsam dadhaṇvāṃsau dadhaṇuṣaḥ
Instrumentaldadhaṇuṣā dadhaṇvadbhyām dadhaṇvadbhiḥ
Dativedadhaṇuṣe dadhaṇvadbhyām dadhaṇvadbhyaḥ
Ablativedadhaṇuṣaḥ dadhaṇvadbhyām dadhaṇvadbhyaḥ
Genitivedadhaṇuṣaḥ dadhaṇuṣoḥ dadhaṇuṣām
Locativedadhaṇuṣi dadhaṇuṣoḥ dadhaṇvatsu

Compound dadhaṇvat -

Adverb -dadhaṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria