Declension table of ?dhaṇtā

Deva

FeminineSingularDualPlural
Nominativedhaṇtā dhaṇte dhaṇtāḥ
Vocativedhaṇte dhaṇte dhaṇtāḥ
Accusativedhaṇtām dhaṇte dhaṇtāḥ
Instrumentaldhaṇtayā dhaṇtābhyām dhaṇtābhiḥ
Dativedhaṇtāyai dhaṇtābhyām dhaṇtābhyaḥ
Ablativedhaṇtāyāḥ dhaṇtābhyām dhaṇtābhyaḥ
Genitivedhaṇtāyāḥ dhaṇtayoḥ dhaṇtānām
Locativedhaṇtāyām dhaṇtayoḥ dhaṇtāsu

Adverb -dhaṇtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria